Sanskrit tools

Sanskrit declension


Declension of कालस्वरूप kālasvarūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालस्वरूपम् kālasvarūpam
कालस्वरूपे kālasvarūpe
कालस्वरूपाणि kālasvarūpāṇi
Vocative कालस्वरूप kālasvarūpa
कालस्वरूपे kālasvarūpe
कालस्वरूपाणि kālasvarūpāṇi
Accusative कालस्वरूपम् kālasvarūpam
कालस्वरूपे kālasvarūpe
कालस्वरूपाणि kālasvarūpāṇi
Instrumental कालस्वरूपेण kālasvarūpeṇa
कालस्वरूपाभ्याम् kālasvarūpābhyām
कालस्वरूपैः kālasvarūpaiḥ
Dative कालस्वरूपाय kālasvarūpāya
कालस्वरूपाभ्याम् kālasvarūpābhyām
कालस्वरूपेभ्यः kālasvarūpebhyaḥ
Ablative कालस्वरूपात् kālasvarūpāt
कालस्वरूपाभ्याम् kālasvarūpābhyām
कालस्वरूपेभ्यः kālasvarūpebhyaḥ
Genitive कालस्वरूपस्य kālasvarūpasya
कालस्वरूपयोः kālasvarūpayoḥ
कालस्वरूपाणाम् kālasvarūpāṇām
Locative कालस्वरूपे kālasvarūpe
कालस्वरूपयोः kālasvarūpayoḥ
कालस्वरूपेषु kālasvarūpeṣu