| Singular | Dual | Plural |
Nominativo |
कालस्वरूपम्
kālasvarūpam
|
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपाणि
kālasvarūpāṇi
|
Vocativo |
कालस्वरूप
kālasvarūpa
|
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपाणि
kālasvarūpāṇi
|
Acusativo |
कालस्वरूपम्
kālasvarūpam
|
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपाणि
kālasvarūpāṇi
|
Instrumental |
कालस्वरूपेण
kālasvarūpeṇa
|
कालस्वरूपाभ्याम्
kālasvarūpābhyām
|
कालस्वरूपैः
kālasvarūpaiḥ
|
Dativo |
कालस्वरूपाय
kālasvarūpāya
|
कालस्वरूपाभ्याम्
kālasvarūpābhyām
|
कालस्वरूपेभ्यः
kālasvarūpebhyaḥ
|
Ablativo |
कालस्वरूपात्
kālasvarūpāt
|
कालस्वरूपाभ्याम्
kālasvarūpābhyām
|
कालस्वरूपेभ्यः
kālasvarūpebhyaḥ
|
Genitivo |
कालस्वरूपस्य
kālasvarūpasya
|
कालस्वरूपयोः
kālasvarūpayoḥ
|
कालस्वरूपाणाम्
kālasvarūpāṇām
|
Locativo |
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपयोः
kālasvarūpayoḥ
|
कालस्वरूपेषु
kālasvarūpeṣu
|