Sanskrit tools

Sanskrit declension


Declension of कालाकाङ्क्षिन् kālākāṅkṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कालाकाङ्क्षी kālākāṅkṣī
कालाकाङ्क्षिणौ kālākāṅkṣiṇau
कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
Vocative कालाकाङ्क्षिन् kālākāṅkṣin
कालाकाङ्क्षिणौ kālākāṅkṣiṇau
कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
Accusative कालाकाङ्क्षिणम् kālākāṅkṣiṇam
कालाकाङ्क्षिणौ kālākāṅkṣiṇau
कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
Instrumental कालाकाङ्क्षिणा kālākāṅkṣiṇā
कालाकाङ्क्षिभ्याम् kālākāṅkṣibhyām
कालाकाङ्क्षिभिः kālākāṅkṣibhiḥ
Dative कालाकाङ्क्षिणे kālākāṅkṣiṇe
कालाकाङ्क्षिभ्याम् kālākāṅkṣibhyām
कालाकाङ्क्षिभ्यः kālākāṅkṣibhyaḥ
Ablative कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
कालाकाङ्क्षिभ्याम् kālākāṅkṣibhyām
कालाकाङ्क्षिभ्यः kālākāṅkṣibhyaḥ
Genitive कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
कालाकाङ्क्षिणोः kālākāṅkṣiṇoḥ
कालाकाङ्क्षिणम् kālākāṅkṣiṇam
Locative कालाकाङ्क्षिणि kālākāṅkṣiṇi
कालाकाङ्क्षिणोः kālākāṅkṣiṇoḥ
कालाकाङ्क्षिषु kālākāṅkṣiṣu