| Singular | Dual | Plural |
Nominativo |
कालाकाङ्क्षी
kālākāṅkṣī
|
कालाकाङ्क्षिणौ
kālākāṅkṣiṇau
|
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ
|
Vocativo |
कालाकाङ्क्षिन्
kālākāṅkṣin
|
कालाकाङ्क्षिणौ
kālākāṅkṣiṇau
|
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ
|
Acusativo |
कालाकाङ्क्षिणम्
kālākāṅkṣiṇam
|
कालाकाङ्क्षिणौ
kālākāṅkṣiṇau
|
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ
|
Instrumental |
कालाकाङ्क्षिणा
kālākāṅkṣiṇā
|
कालाकाङ्क्षिभ्याम्
kālākāṅkṣibhyām
|
कालाकाङ्क्षिभिः
kālākāṅkṣibhiḥ
|
Dativo |
कालाकाङ्क्षिणे
kālākāṅkṣiṇe
|
कालाकाङ्क्षिभ्याम्
kālākāṅkṣibhyām
|
कालाकाङ्क्षिभ्यः
kālākāṅkṣibhyaḥ
|
Ablativo |
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ
|
कालाकाङ्क्षिभ्याम्
kālākāṅkṣibhyām
|
कालाकाङ्क्षिभ्यः
kālākāṅkṣibhyaḥ
|
Genitivo |
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ
|
कालाकाङ्क्षिणोः
kālākāṅkṣiṇoḥ
|
कालाकाङ्क्षिणम्
kālākāṅkṣiṇam
|
Locativo |
कालाकाङ्क्षिणि
kālākāṅkṣiṇi
|
कालाकाङ्क्षिणोः
kālākāṅkṣiṇoḥ
|
कालाकाङ्क्षिषु
kālākāṅkṣiṣu
|