Sanskrit tools

Sanskrit declension


Declension of कालाकाङ्क्षिन् kālākāṅkṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कालाकाङ्क्षि kālākāṅkṣi
कालाकाङ्क्षिणी kālākāṅkṣiṇī
कालाकाङ्क्षीणि kālākāṅkṣīṇi
Vocative कालाकाङ्क्षि kālākāṅkṣi
कालाकाङ्क्षिन् kālākāṅkṣin
कालाकाङ्क्षिणी kālākāṅkṣiṇī
कालाकाङ्क्षीणि kālākāṅkṣīṇi
Accusative कालाकाङ्क्षि kālākāṅkṣi
कालाकाङ्क्षिणी kālākāṅkṣiṇī
कालाकाङ्क्षीणि kālākāṅkṣīṇi
Instrumental कालाकाङ्क्षिणा kālākāṅkṣiṇā
कालाकाङ्क्षिभ्याम् kālākāṅkṣibhyām
कालाकाङ्क्षिभिः kālākāṅkṣibhiḥ
Dative कालाकाङ्क्षिणे kālākāṅkṣiṇe
कालाकाङ्क्षिभ्याम् kālākāṅkṣibhyām
कालाकाङ्क्षिभ्यः kālākāṅkṣibhyaḥ
Ablative कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
कालाकाङ्क्षिभ्याम् kālākāṅkṣibhyām
कालाकाङ्क्षिभ्यः kālākāṅkṣibhyaḥ
Genitive कालाकाङ्क्षिणः kālākāṅkṣiṇaḥ
कालाकाङ्क्षिणोः kālākāṅkṣiṇoḥ
कालाकाङ्क्षिणम् kālākāṅkṣiṇam
Locative कालाकाङ्क्षिणि kālākāṅkṣiṇi
कालाकाङ्क्षिणोः kālākāṅkṣiṇoḥ
कालाकाङ्क्षिषु kālākāṅkṣiṣu