Singular | Dual | Plural | |
Nominativo |
कालाकाङ्क्षि
kālākāṅkṣi |
कालाकाङ्क्षिणी
kālākāṅkṣiṇī |
कालाकाङ्क्षीणि
kālākāṅkṣīṇi |
Vocativo |
कालाकाङ्क्षि
kālākāṅkṣi कालाकाङ्क्षिन् kālākāṅkṣin |
कालाकाङ्क्षिणी
kālākāṅkṣiṇī |
कालाकाङ्क्षीणि
kālākāṅkṣīṇi |
Acusativo |
कालाकाङ्क्षि
kālākāṅkṣi |
कालाकाङ्क्षिणी
kālākāṅkṣiṇī |
कालाकाङ्क्षीणि
kālākāṅkṣīṇi |
Instrumental |
कालाकाङ्क्षिणा
kālākāṅkṣiṇā |
कालाकाङ्क्षिभ्याम्
kālākāṅkṣibhyām |
कालाकाङ्क्षिभिः
kālākāṅkṣibhiḥ |
Dativo |
कालाकाङ्क्षिणे
kālākāṅkṣiṇe |
कालाकाङ्क्षिभ्याम्
kālākāṅkṣibhyām |
कालाकाङ्क्षिभ्यः
kālākāṅkṣibhyaḥ |
Ablativo |
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ |
कालाकाङ्क्षिभ्याम्
kālākāṅkṣibhyām |
कालाकाङ्क्षिभ्यः
kālākāṅkṣibhyaḥ |
Genitivo |
कालाकाङ्क्षिणः
kālākāṅkṣiṇaḥ |
कालाकाङ्क्षिणोः
kālākāṅkṣiṇoḥ |
कालाकाङ्क्षिणम्
kālākāṅkṣiṇam |
Locativo |
कालाकाङ्क्षिणि
kālākāṅkṣiṇi |
कालाकाङ्क्षिणोः
kālākāṅkṣiṇoḥ |
कालाकाङ्क्षिषु
kālākāṅkṣiṣu |