Sanskrit tools

Sanskrit declension


Declension of कालाक्षरिक kālākṣarika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाक्षरिकः kālākṣarikaḥ
कालाक्षरिकौ kālākṣarikau
कालाक्षरिकाः kālākṣarikāḥ
Vocative कालाक्षरिक kālākṣarika
कालाक्षरिकौ kālākṣarikau
कालाक्षरिकाः kālākṣarikāḥ
Accusative कालाक्षरिकम् kālākṣarikam
कालाक्षरिकौ kālākṣarikau
कालाक्षरिकान् kālākṣarikān
Instrumental कालाक्षरिकेण kālākṣarikeṇa
कालाक्षरिकाभ्याम् kālākṣarikābhyām
कालाक्षरिकैः kālākṣarikaiḥ
Dative कालाक्षरिकाय kālākṣarikāya
कालाक्षरिकाभ्याम् kālākṣarikābhyām
कालाक्षरिकेभ्यः kālākṣarikebhyaḥ
Ablative कालाक्षरिकात् kālākṣarikāt
कालाक्षरिकाभ्याम् kālākṣarikābhyām
कालाक्षरिकेभ्यः kālākṣarikebhyaḥ
Genitive कालाक्षरिकस्य kālākṣarikasya
कालाक्षरिकयोः kālākṣarikayoḥ
कालाक्षरिकाणाम् kālākṣarikāṇām
Locative कालाक्षरिके kālākṣarike
कालाक्षरिकयोः kālākṣarikayoḥ
कालाक्षरिकेषु kālākṣarikeṣu