| Singular | Dual | Plural |
Nominativo |
कालाक्षरिकः
kālākṣarikaḥ
|
कालाक्षरिकौ
kālākṣarikau
|
कालाक्षरिकाः
kālākṣarikāḥ
|
Vocativo |
कालाक्षरिक
kālākṣarika
|
कालाक्षरिकौ
kālākṣarikau
|
कालाक्षरिकाः
kālākṣarikāḥ
|
Acusativo |
कालाक्षरिकम्
kālākṣarikam
|
कालाक्षरिकौ
kālākṣarikau
|
कालाक्षरिकान्
kālākṣarikān
|
Instrumental |
कालाक्षरिकेण
kālākṣarikeṇa
|
कालाक्षरिकाभ्याम्
kālākṣarikābhyām
|
कालाक्षरिकैः
kālākṣarikaiḥ
|
Dativo |
कालाक्षरिकाय
kālākṣarikāya
|
कालाक्षरिकाभ्याम्
kālākṣarikābhyām
|
कालाक्षरिकेभ्यः
kālākṣarikebhyaḥ
|
Ablativo |
कालाक्षरिकात्
kālākṣarikāt
|
कालाक्षरिकाभ्याम्
kālākṣarikābhyām
|
कालाक्षरिकेभ्यः
kālākṣarikebhyaḥ
|
Genitivo |
कालाक्षरिकस्य
kālākṣarikasya
|
कालाक्षरिकयोः
kālākṣarikayoḥ
|
कालाक्षरिकाणाम्
kālākṣarikāṇām
|
Locativo |
कालाक्षरिके
kālākṣarike
|
कालाक्षरिकयोः
kālākṣarikayoḥ
|
कालाक्षरिकेषु
kālākṣarikeṣu
|