Sanskrit tools

Sanskrit declension


Declension of कालाग्नि kālāgni, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाग्निः kālāgniḥ
कालाग्नी kālāgnī
कालाग्नयः kālāgnayaḥ
Vocative कालाग्ने kālāgne
कालाग्नी kālāgnī
कालाग्नयः kālāgnayaḥ
Accusative कालाग्निम् kālāgnim
कालाग्नी kālāgnī
कालाग्नीन् kālāgnīn
Instrumental कालाग्निना kālāgninā
कालाग्निभ्याम् kālāgnibhyām
कालाग्निभिः kālāgnibhiḥ
Dative कालाग्नये kālāgnaye
कालाग्निभ्याम् kālāgnibhyām
कालाग्निभ्यः kālāgnibhyaḥ
Ablative कालाग्नेः kālāgneḥ
कालाग्निभ्याम् kālāgnibhyām
कालाग्निभ्यः kālāgnibhyaḥ
Genitive कालाग्नेः kālāgneḥ
कालाग्न्योः kālāgnyoḥ
कालाग्नीनाम् kālāgnīnām
Locative कालाग्नौ kālāgnau
कालाग्न्योः kālāgnyoḥ
कालाग्निषु kālāgniṣu