Singular | Dual | Plural | |
Nominativo |
कालाग्निः
kālāgniḥ |
कालाग्नी
kālāgnī |
कालाग्नयः
kālāgnayaḥ |
Vocativo |
कालाग्ने
kālāgne |
कालाग्नी
kālāgnī |
कालाग्नयः
kālāgnayaḥ |
Acusativo |
कालाग्निम्
kālāgnim |
कालाग्नी
kālāgnī |
कालाग्नीन्
kālāgnīn |
Instrumental |
कालाग्निना
kālāgninā |
कालाग्निभ्याम्
kālāgnibhyām |
कालाग्निभिः
kālāgnibhiḥ |
Dativo |
कालाग्नये
kālāgnaye |
कालाग्निभ्याम्
kālāgnibhyām |
कालाग्निभ्यः
kālāgnibhyaḥ |
Ablativo |
कालाग्नेः
kālāgneḥ |
कालाग्निभ्याम्
kālāgnibhyām |
कालाग्निभ्यः
kālāgnibhyaḥ |
Genitivo |
कालाग्नेः
kālāgneḥ |
कालाग्न्योः
kālāgnyoḥ |
कालाग्नीनाम्
kālāgnīnām |
Locativo |
कालाग्नौ
kālāgnau |
कालाग्न्योः
kālāgnyoḥ |
कालाग्निषु
kālāgniṣu |