Sanskrit tools

Sanskrit declension


Declension of कालाग्निरुद्र kālāgnirudra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाग्निरुद्रः kālāgnirudraḥ
कालाग्निरुद्रौ kālāgnirudrau
कालाग्निरुद्राः kālāgnirudrāḥ
Vocative कालाग्निरुद्र kālāgnirudra
कालाग्निरुद्रौ kālāgnirudrau
कालाग्निरुद्राः kālāgnirudrāḥ
Accusative कालाग्निरुद्रम् kālāgnirudram
कालाग्निरुद्रौ kālāgnirudrau
कालाग्निरुद्रान् kālāgnirudrān
Instrumental कालाग्निरुद्रेण kālāgnirudreṇa
कालाग्निरुद्राभ्याम् kālāgnirudrābhyām
कालाग्निरुद्रैः kālāgnirudraiḥ
Dative कालाग्निरुद्राय kālāgnirudrāya
कालाग्निरुद्राभ्याम् kālāgnirudrābhyām
कालाग्निरुद्रेभ्यः kālāgnirudrebhyaḥ
Ablative कालाग्निरुद्रात् kālāgnirudrāt
कालाग्निरुद्राभ्याम् kālāgnirudrābhyām
कालाग्निरुद्रेभ्यः kālāgnirudrebhyaḥ
Genitive कालाग्निरुद्रस्य kālāgnirudrasya
कालाग्निरुद्रयोः kālāgnirudrayoḥ
कालाग्निरुद्राणाम् kālāgnirudrāṇām
Locative कालाग्निरुद्रे kālāgnirudre
कालाग्निरुद्रयोः kālāgnirudrayoḥ
कालाग्निरुद्रेषु kālāgnirudreṣu