| Singular | Dual | Plural |
Nominativo |
कालाग्निरुद्रः
kālāgnirudraḥ
|
कालाग्निरुद्रौ
kālāgnirudrau
|
कालाग्निरुद्राः
kālāgnirudrāḥ
|
Vocativo |
कालाग्निरुद्र
kālāgnirudra
|
कालाग्निरुद्रौ
kālāgnirudrau
|
कालाग्निरुद्राः
kālāgnirudrāḥ
|
Acusativo |
कालाग्निरुद्रम्
kālāgnirudram
|
कालाग्निरुद्रौ
kālāgnirudrau
|
कालाग्निरुद्रान्
kālāgnirudrān
|
Instrumental |
कालाग्निरुद्रेण
kālāgnirudreṇa
|
कालाग्निरुद्राभ्याम्
kālāgnirudrābhyām
|
कालाग्निरुद्रैः
kālāgnirudraiḥ
|
Dativo |
कालाग्निरुद्राय
kālāgnirudrāya
|
कालाग्निरुद्राभ्याम्
kālāgnirudrābhyām
|
कालाग्निरुद्रेभ्यः
kālāgnirudrebhyaḥ
|
Ablativo |
कालाग्निरुद्रात्
kālāgnirudrāt
|
कालाग्निरुद्राभ्याम्
kālāgnirudrābhyām
|
कालाग्निरुद्रेभ्यः
kālāgnirudrebhyaḥ
|
Genitivo |
कालाग्निरुद्रस्य
kālāgnirudrasya
|
कालाग्निरुद्रयोः
kālāgnirudrayoḥ
|
कालाग्निरुद्राणाम्
kālāgnirudrāṇām
|
Locativo |
कालाग्निरुद्रे
kālāgnirudre
|
कालाग्निरुद्रयोः
kālāgnirudrayoḥ
|
कालाग्निरुद्रेषु
kālāgnirudreṣu
|