Sanskrit tools

Sanskrit declension


Declension of कालाग्निरुद्रतीर्थ kālāgnirudratīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाग्निरुद्रतीर्थम् kālāgnirudratīrtham
कालाग्निरुद्रतीर्थे kālāgnirudratīrthe
कालाग्निरुद्रतीर्थानि kālāgnirudratīrthāni
Vocative कालाग्निरुद्रतीर्थ kālāgnirudratīrtha
कालाग्निरुद्रतीर्थे kālāgnirudratīrthe
कालाग्निरुद्रतीर्थानि kālāgnirudratīrthāni
Accusative कालाग्निरुद्रतीर्थम् kālāgnirudratīrtham
कालाग्निरुद्रतीर्थे kālāgnirudratīrthe
कालाग्निरुद्रतीर्थानि kālāgnirudratīrthāni
Instrumental कालाग्निरुद्रतीर्थेन kālāgnirudratīrthena
कालाग्निरुद्रतीर्थाभ्याम् kālāgnirudratīrthābhyām
कालाग्निरुद्रतीर्थैः kālāgnirudratīrthaiḥ
Dative कालाग्निरुद्रतीर्थाय kālāgnirudratīrthāya
कालाग्निरुद्रतीर्थाभ्याम् kālāgnirudratīrthābhyām
कालाग्निरुद्रतीर्थेभ्यः kālāgnirudratīrthebhyaḥ
Ablative कालाग्निरुद्रतीर्थात् kālāgnirudratīrthāt
कालाग्निरुद्रतीर्थाभ्याम् kālāgnirudratīrthābhyām
कालाग्निरुद्रतीर्थेभ्यः kālāgnirudratīrthebhyaḥ
Genitive कालाग्निरुद्रतीर्थस्य kālāgnirudratīrthasya
कालाग्निरुद्रतीर्थयोः kālāgnirudratīrthayoḥ
कालाग्निरुद्रतीर्थानाम् kālāgnirudratīrthānām
Locative कालाग्निरुद्रतीर्थे kālāgnirudratīrthe
कालाग्निरुद्रतीर्थयोः kālāgnirudratīrthayoḥ
कालाग्निरुद्रतीर्थेषु kālāgnirudratīrtheṣu