| Singular | Dual | Plural |
Nominativo |
कालाग्निरुद्रतीर्थम्
kālāgnirudratīrtham
|
कालाग्निरुद्रतीर्थे
kālāgnirudratīrthe
|
कालाग्निरुद्रतीर्थानि
kālāgnirudratīrthāni
|
Vocativo |
कालाग्निरुद्रतीर्थ
kālāgnirudratīrtha
|
कालाग्निरुद्रतीर्थे
kālāgnirudratīrthe
|
कालाग्निरुद्रतीर्थानि
kālāgnirudratīrthāni
|
Acusativo |
कालाग्निरुद्रतीर्थम्
kālāgnirudratīrtham
|
कालाग्निरुद्रतीर्थे
kālāgnirudratīrthe
|
कालाग्निरुद्रतीर्थानि
kālāgnirudratīrthāni
|
Instrumental |
कालाग्निरुद्रतीर्थेन
kālāgnirudratīrthena
|
कालाग्निरुद्रतीर्थाभ्याम्
kālāgnirudratīrthābhyām
|
कालाग्निरुद्रतीर्थैः
kālāgnirudratīrthaiḥ
|
Dativo |
कालाग्निरुद्रतीर्थाय
kālāgnirudratīrthāya
|
कालाग्निरुद्रतीर्थाभ्याम्
kālāgnirudratīrthābhyām
|
कालाग्निरुद्रतीर्थेभ्यः
kālāgnirudratīrthebhyaḥ
|
Ablativo |
कालाग्निरुद्रतीर्थात्
kālāgnirudratīrthāt
|
कालाग्निरुद्रतीर्थाभ्याम्
kālāgnirudratīrthābhyām
|
कालाग्निरुद्रतीर्थेभ्यः
kālāgnirudratīrthebhyaḥ
|
Genitivo |
कालाग्निरुद्रतीर्थस्य
kālāgnirudratīrthasya
|
कालाग्निरुद्रतीर्थयोः
kālāgnirudratīrthayoḥ
|
कालाग्निरुद्रतीर्थानाम्
kālāgnirudratīrthānām
|
Locativo |
कालाग्निरुद्रतीर्थे
kālāgnirudratīrthe
|
कालाग्निरुद्रतीर्थयोः
kālāgnirudratīrthayoḥ
|
कालाग्निरुद्रतीर्थेषु
kālāgnirudratīrtheṣu
|