Sanskrit tools

Sanskrit declension


Declension of कालाग्निरुद्रोपनिषद् kālāgnirudropaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative कालाग्निरुद्रोपनिषत् kālāgnirudropaniṣat
कालाग्निरुद्रोपनिषदौ kālāgnirudropaniṣadau
कालाग्निरुद्रोपनिषदः kālāgnirudropaniṣadaḥ
Vocative कालाग्निरुद्रोपनिषत् kālāgnirudropaniṣat
कालाग्निरुद्रोपनिषदौ kālāgnirudropaniṣadau
कालाग्निरुद्रोपनिषदः kālāgnirudropaniṣadaḥ
Accusative कालाग्निरुद्रोपनिषदम् kālāgnirudropaniṣadam
कालाग्निरुद्रोपनिषदौ kālāgnirudropaniṣadau
कालाग्निरुद्रोपनिषदः kālāgnirudropaniṣadaḥ
Instrumental कालाग्निरुद्रोपनिषदा kālāgnirudropaniṣadā
कालाग्निरुद्रोपनिषद्भ्याम् kālāgnirudropaniṣadbhyām
कालाग्निरुद्रोपनिषद्भिः kālāgnirudropaniṣadbhiḥ
Dative कालाग्निरुद्रोपनिषदे kālāgnirudropaniṣade
कालाग्निरुद्रोपनिषद्भ्याम् kālāgnirudropaniṣadbhyām
कालाग्निरुद्रोपनिषद्भ्यः kālāgnirudropaniṣadbhyaḥ
Ablative कालाग्निरुद्रोपनिषदः kālāgnirudropaniṣadaḥ
कालाग्निरुद्रोपनिषद्भ्याम् kālāgnirudropaniṣadbhyām
कालाग्निरुद्रोपनिषद्भ्यः kālāgnirudropaniṣadbhyaḥ
Genitive कालाग्निरुद्रोपनिषदः kālāgnirudropaniṣadaḥ
कालाग्निरुद्रोपनिषदोः kālāgnirudropaniṣadoḥ
कालाग्निरुद्रोपनिषदाम् kālāgnirudropaniṣadām
Locative कालाग्निरुद्रोपनिषदि kālāgnirudropaniṣadi
कालाग्निरुद्रोपनिषदोः kālāgnirudropaniṣadoḥ
कालाग्निरुद्रोपनिषत्सु kālāgnirudropaniṣatsu