| Singular | Dual | Plural |
Nominativo |
कालाग्निरुद्रोपनिषत्
kālāgnirudropaniṣat
|
कालाग्निरुद्रोपनिषदौ
kālāgnirudropaniṣadau
|
कालाग्निरुद्रोपनिषदः
kālāgnirudropaniṣadaḥ
|
Vocativo |
कालाग्निरुद्रोपनिषत्
kālāgnirudropaniṣat
|
कालाग्निरुद्रोपनिषदौ
kālāgnirudropaniṣadau
|
कालाग्निरुद्रोपनिषदः
kālāgnirudropaniṣadaḥ
|
Acusativo |
कालाग्निरुद्रोपनिषदम्
kālāgnirudropaniṣadam
|
कालाग्निरुद्रोपनिषदौ
kālāgnirudropaniṣadau
|
कालाग्निरुद्रोपनिषदः
kālāgnirudropaniṣadaḥ
|
Instrumental |
कालाग्निरुद्रोपनिषदा
kālāgnirudropaniṣadā
|
कालाग्निरुद्रोपनिषद्भ्याम्
kālāgnirudropaniṣadbhyām
|
कालाग्निरुद्रोपनिषद्भिः
kālāgnirudropaniṣadbhiḥ
|
Dativo |
कालाग्निरुद्रोपनिषदे
kālāgnirudropaniṣade
|
कालाग्निरुद्रोपनिषद्भ्याम्
kālāgnirudropaniṣadbhyām
|
कालाग्निरुद्रोपनिषद्भ्यः
kālāgnirudropaniṣadbhyaḥ
|
Ablativo |
कालाग्निरुद्रोपनिषदः
kālāgnirudropaniṣadaḥ
|
कालाग्निरुद्रोपनिषद्भ्याम्
kālāgnirudropaniṣadbhyām
|
कालाग्निरुद्रोपनिषद्भ्यः
kālāgnirudropaniṣadbhyaḥ
|
Genitivo |
कालाग्निरुद्रोपनिषदः
kālāgnirudropaniṣadaḥ
|
कालाग्निरुद्रोपनिषदोः
kālāgnirudropaniṣadoḥ
|
कालाग्निरुद्रोपनिषदाम्
kālāgnirudropaniṣadām
|
Locativo |
कालाग्निरुद्रोपनिषदि
kālāgnirudropaniṣadi
|
कालाग्निरुद्रोपनिषदोः
kālāgnirudropaniṣadoḥ
|
कालाग्निरुद्रोपनिषत्सु
kālāgnirudropaniṣatsu
|