| Singular | Dual | Plural |
Nominative |
कालातिपातः
kālātipātaḥ
|
कालातिपातौ
kālātipātau
|
कालातिपाताः
kālātipātāḥ
|
Vocative |
कालातिपात
kālātipāta
|
कालातिपातौ
kālātipātau
|
कालातिपाताः
kālātipātāḥ
|
Accusative |
कालातिपातम्
kālātipātam
|
कालातिपातौ
kālātipātau
|
कालातिपातान्
kālātipātān
|
Instrumental |
कालातिपातेन
kālātipātena
|
कालातिपाताभ्याम्
kālātipātābhyām
|
कालातिपातैः
kālātipātaiḥ
|
Dative |
कालातिपाताय
kālātipātāya
|
कालातिपाताभ्याम्
kālātipātābhyām
|
कालातिपातेभ्यः
kālātipātebhyaḥ
|
Ablative |
कालातिपातात्
kālātipātāt
|
कालातिपाताभ्याम्
kālātipātābhyām
|
कालातिपातेभ्यः
kālātipātebhyaḥ
|
Genitive |
कालातिपातस्य
kālātipātasya
|
कालातिपातयोः
kālātipātayoḥ
|
कालातिपातानाम्
kālātipātānām
|
Locative |
कालातिपाते
kālātipāte
|
कालातिपातयोः
kālātipātayoḥ
|
कालातिपातेषु
kālātipāteṣu
|