| Singular | Dual | Plural |
Nominativo |
कालातिपातः
kālātipātaḥ
|
कालातिपातौ
kālātipātau
|
कालातिपाताः
kālātipātāḥ
|
Vocativo |
कालातिपात
kālātipāta
|
कालातिपातौ
kālātipātau
|
कालातिपाताः
kālātipātāḥ
|
Acusativo |
कालातिपातम्
kālātipātam
|
कालातिपातौ
kālātipātau
|
कालातिपातान्
kālātipātān
|
Instrumental |
कालातिपातेन
kālātipātena
|
कालातिपाताभ्याम्
kālātipātābhyām
|
कालातिपातैः
kālātipātaiḥ
|
Dativo |
कालातिपाताय
kālātipātāya
|
कालातिपाताभ्याम्
kālātipātābhyām
|
कालातिपातेभ्यः
kālātipātebhyaḥ
|
Ablativo |
कालातिपातात्
kālātipātāt
|
कालातिपाताभ्याम्
kālātipātābhyām
|
कालातिपातेभ्यः
kālātipātebhyaḥ
|
Genitivo |
कालातिपातस्य
kālātipātasya
|
कालातिपातयोः
kālātipātayoḥ
|
कालातिपातानाम्
kālātipātānām
|
Locativo |
कालातिपाते
kālātipāte
|
कालातिपातयोः
kālātipātayoḥ
|
कालातिपातेषु
kālātipāteṣu
|