Sanskrit tools

Sanskrit declension


Declension of कालात्यय kālātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालात्ययः kālātyayaḥ
कालात्ययौ kālātyayau
कालात्ययाः kālātyayāḥ
Vocative कालात्यय kālātyaya
कालात्ययौ kālātyayau
कालात्ययाः kālātyayāḥ
Accusative कालात्ययम् kālātyayam
कालात्ययौ kālātyayau
कालात्ययान् kālātyayān
Instrumental कालात्ययेन kālātyayena
कालात्ययाभ्याम् kālātyayābhyām
कालात्ययैः kālātyayaiḥ
Dative कालात्ययाय kālātyayāya
कालात्ययाभ्याम् kālātyayābhyām
कालात्ययेभ्यः kālātyayebhyaḥ
Ablative कालात्ययात् kālātyayāt
कालात्ययाभ्याम् kālātyayābhyām
कालात्ययेभ्यः kālātyayebhyaḥ
Genitive कालात्ययस्य kālātyayasya
कालात्यययोः kālātyayayoḥ
कालात्ययानाम् kālātyayānām
Locative कालात्यये kālātyaye
कालात्यययोः kālātyayayoḥ
कालात्ययेषु kālātyayeṣu