| Singular | Dual | Plural |
Nominativo |
कालात्ययः
kālātyayaḥ
|
कालात्ययौ
kālātyayau
|
कालात्ययाः
kālātyayāḥ
|
Vocativo |
कालात्यय
kālātyaya
|
कालात्ययौ
kālātyayau
|
कालात्ययाः
kālātyayāḥ
|
Acusativo |
कालात्ययम्
kālātyayam
|
कालात्ययौ
kālātyayau
|
कालात्ययान्
kālātyayān
|
Instrumental |
कालात्ययेन
kālātyayena
|
कालात्ययाभ्याम्
kālātyayābhyām
|
कालात्ययैः
kālātyayaiḥ
|
Dativo |
कालात्ययाय
kālātyayāya
|
कालात्ययाभ्याम्
kālātyayābhyām
|
कालात्ययेभ्यः
kālātyayebhyaḥ
|
Ablativo |
कालात्ययात्
kālātyayāt
|
कालात्ययाभ्याम्
kālātyayābhyām
|
कालात्ययेभ्यः
kālātyayebhyaḥ
|
Genitivo |
कालात्ययस्य
kālātyayasya
|
कालात्यययोः
kālātyayayoḥ
|
कालात्ययानाम्
kālātyayānām
|
Locativo |
कालात्यये
kālātyaye
|
कालात्यययोः
kālātyayayoḥ
|
कालात्ययेषु
kālātyayeṣu
|