Sanskrit tools

Sanskrit declension


Declension of कालात्ययापदिष्ट kālātyayāpadiṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालात्ययापदिष्टः kālātyayāpadiṣṭaḥ
कालात्ययापदिष्टौ kālātyayāpadiṣṭau
कालात्ययापदिष्टाः kālātyayāpadiṣṭāḥ
Vocative कालात्ययापदिष्ट kālātyayāpadiṣṭa
कालात्ययापदिष्टौ kālātyayāpadiṣṭau
कालात्ययापदिष्टाः kālātyayāpadiṣṭāḥ
Accusative कालात्ययापदिष्टम् kālātyayāpadiṣṭam
कालात्ययापदिष्टौ kālātyayāpadiṣṭau
कालात्ययापदिष्टान् kālātyayāpadiṣṭān
Instrumental कालात्ययापदिष्टेन kālātyayāpadiṣṭena
कालात्ययापदिष्टाभ्याम् kālātyayāpadiṣṭābhyām
कालात्ययापदिष्टैः kālātyayāpadiṣṭaiḥ
Dative कालात्ययापदिष्टाय kālātyayāpadiṣṭāya
कालात्ययापदिष्टाभ्याम् kālātyayāpadiṣṭābhyām
कालात्ययापदिष्टेभ्यः kālātyayāpadiṣṭebhyaḥ
Ablative कालात्ययापदिष्टात् kālātyayāpadiṣṭāt
कालात्ययापदिष्टाभ्याम् kālātyayāpadiṣṭābhyām
कालात्ययापदिष्टेभ्यः kālātyayāpadiṣṭebhyaḥ
Genitive कालात्ययापदिष्टस्य kālātyayāpadiṣṭasya
कालात्ययापदिष्टयोः kālātyayāpadiṣṭayoḥ
कालात्ययापदिष्टानाम् kālātyayāpadiṣṭānām
Locative कालात्ययापदिष्टे kālātyayāpadiṣṭe
कालात्ययापदिष्टयोः kālātyayāpadiṣṭayoḥ
कालात्ययापदिष्टेषु kālātyayāpadiṣṭeṣu