| Singular | Dual | Plural |
Nominativo |
कालात्ययापदिष्टः
kālātyayāpadiṣṭaḥ
|
कालात्ययापदिष्टौ
kālātyayāpadiṣṭau
|
कालात्ययापदिष्टाः
kālātyayāpadiṣṭāḥ
|
Vocativo |
कालात्ययापदिष्ट
kālātyayāpadiṣṭa
|
कालात्ययापदिष्टौ
kālātyayāpadiṣṭau
|
कालात्ययापदिष्टाः
kālātyayāpadiṣṭāḥ
|
Acusativo |
कालात्ययापदिष्टम्
kālātyayāpadiṣṭam
|
कालात्ययापदिष्टौ
kālātyayāpadiṣṭau
|
कालात्ययापदिष्टान्
kālātyayāpadiṣṭān
|
Instrumental |
कालात्ययापदिष्टेन
kālātyayāpadiṣṭena
|
कालात्ययापदिष्टाभ्याम्
kālātyayāpadiṣṭābhyām
|
कालात्ययापदिष्टैः
kālātyayāpadiṣṭaiḥ
|
Dativo |
कालात्ययापदिष्टाय
kālātyayāpadiṣṭāya
|
कालात्ययापदिष्टाभ्याम्
kālātyayāpadiṣṭābhyām
|
कालात्ययापदिष्टेभ्यः
kālātyayāpadiṣṭebhyaḥ
|
Ablativo |
कालात्ययापदिष्टात्
kālātyayāpadiṣṭāt
|
कालात्ययापदिष्टाभ्याम्
kālātyayāpadiṣṭābhyām
|
कालात्ययापदिष्टेभ्यः
kālātyayāpadiṣṭebhyaḥ
|
Genitivo |
कालात्ययापदिष्टस्य
kālātyayāpadiṣṭasya
|
कालात्ययापदिष्टयोः
kālātyayāpadiṣṭayoḥ
|
कालात्ययापदिष्टानाम्
kālātyayāpadiṣṭānām
|
Locativo |
कालात्ययापदिष्टे
kālātyayāpadiṣṭe
|
कालात्ययापदिष्टयोः
kālātyayāpadiṣṭayoḥ
|
कालात्ययापदिष्टेषु
kālātyayāpadiṣṭeṣu
|