Sanskrit tools

Sanskrit declension


Declension of कालात्ययापदिष्टा kālātyayāpadiṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालात्ययापदिष्टा kālātyayāpadiṣṭā
कालात्ययापदिष्टे kālātyayāpadiṣṭe
कालात्ययापदिष्टाः kālātyayāpadiṣṭāḥ
Vocative कालात्ययापदिष्टे kālātyayāpadiṣṭe
कालात्ययापदिष्टे kālātyayāpadiṣṭe
कालात्ययापदिष्टाः kālātyayāpadiṣṭāḥ
Accusative कालात्ययापदिष्टाम् kālātyayāpadiṣṭām
कालात्ययापदिष्टे kālātyayāpadiṣṭe
कालात्ययापदिष्टाः kālātyayāpadiṣṭāḥ
Instrumental कालात्ययापदिष्टया kālātyayāpadiṣṭayā
कालात्ययापदिष्टाभ्याम् kālātyayāpadiṣṭābhyām
कालात्ययापदिष्टाभिः kālātyayāpadiṣṭābhiḥ
Dative कालात्ययापदिष्टायै kālātyayāpadiṣṭāyai
कालात्ययापदिष्टाभ्याम् kālātyayāpadiṣṭābhyām
कालात्ययापदिष्टाभ्यः kālātyayāpadiṣṭābhyaḥ
Ablative कालात्ययापदिष्टायाः kālātyayāpadiṣṭāyāḥ
कालात्ययापदिष्टाभ्याम् kālātyayāpadiṣṭābhyām
कालात्ययापदिष्टाभ्यः kālātyayāpadiṣṭābhyaḥ
Genitive कालात्ययापदिष्टायाः kālātyayāpadiṣṭāyāḥ
कालात्ययापदिष्टयोः kālātyayāpadiṣṭayoḥ
कालात्ययापदिष्टानाम् kālātyayāpadiṣṭānām
Locative कालात्ययापदिष्टायाम् kālātyayāpadiṣṭāyām
कालात्ययापदिष्टयोः kālātyayāpadiṣṭayoḥ
कालात्ययापदिष्टासु kālātyayāpadiṣṭāsu