| Singular | Dual | Plural |
Nominativo |
कालात्ययापदिष्टा
kālātyayāpadiṣṭā
|
कालात्ययापदिष्टे
kālātyayāpadiṣṭe
|
कालात्ययापदिष्टाः
kālātyayāpadiṣṭāḥ
|
Vocativo |
कालात्ययापदिष्टे
kālātyayāpadiṣṭe
|
कालात्ययापदिष्टे
kālātyayāpadiṣṭe
|
कालात्ययापदिष्टाः
kālātyayāpadiṣṭāḥ
|
Acusativo |
कालात्ययापदिष्टाम्
kālātyayāpadiṣṭām
|
कालात्ययापदिष्टे
kālātyayāpadiṣṭe
|
कालात्ययापदिष्टाः
kālātyayāpadiṣṭāḥ
|
Instrumental |
कालात्ययापदिष्टया
kālātyayāpadiṣṭayā
|
कालात्ययापदिष्टाभ्याम्
kālātyayāpadiṣṭābhyām
|
कालात्ययापदिष्टाभिः
kālātyayāpadiṣṭābhiḥ
|
Dativo |
कालात्ययापदिष्टायै
kālātyayāpadiṣṭāyai
|
कालात्ययापदिष्टाभ्याम्
kālātyayāpadiṣṭābhyām
|
कालात्ययापदिष्टाभ्यः
kālātyayāpadiṣṭābhyaḥ
|
Ablativo |
कालात्ययापदिष्टायाः
kālātyayāpadiṣṭāyāḥ
|
कालात्ययापदिष्टाभ्याम्
kālātyayāpadiṣṭābhyām
|
कालात्ययापदिष्टाभ्यः
kālātyayāpadiṣṭābhyaḥ
|
Genitivo |
कालात्ययापदिष्टायाः
kālātyayāpadiṣṭāyāḥ
|
कालात्ययापदिष्टयोः
kālātyayāpadiṣṭayoḥ
|
कालात्ययापदिष्टानाम्
kālātyayāpadiṣṭānām
|
Locativo |
कालात्ययापदिष्टायाम्
kālātyayāpadiṣṭāyām
|
कालात्ययापदिष्टयोः
kālātyayāpadiṣṭayoḥ
|
कालात्ययापदिष्टासु
kālātyayāpadiṣṭāsu
|