Sanskrit tools

Sanskrit declension


Declension of कालाध्यक्ष kālādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाध्यक्षः kālādhyakṣaḥ
कालाध्यक्षौ kālādhyakṣau
कालाध्यक्षाः kālādhyakṣāḥ
Vocative कालाध्यक्ष kālādhyakṣa
कालाध्यक्षौ kālādhyakṣau
कालाध्यक्षाः kālādhyakṣāḥ
Accusative कालाध्यक्षम् kālādhyakṣam
कालाध्यक्षौ kālādhyakṣau
कालाध्यक्षान् kālādhyakṣān
Instrumental कालाध्यक्षेण kālādhyakṣeṇa
कालाध्यक्षाभ्याम् kālādhyakṣābhyām
कालाध्यक्षैः kālādhyakṣaiḥ
Dative कालाध्यक्षाय kālādhyakṣāya
कालाध्यक्षाभ्याम् kālādhyakṣābhyām
कालाध्यक्षेभ्यः kālādhyakṣebhyaḥ
Ablative कालाध्यक्षात् kālādhyakṣāt
कालाध्यक्षाभ्याम् kālādhyakṣābhyām
कालाध्यक्षेभ्यः kālādhyakṣebhyaḥ
Genitive कालाध्यक्षस्य kālādhyakṣasya
कालाध्यक्षयोः kālādhyakṣayoḥ
कालाध्यक्षाणाम् kālādhyakṣāṇām
Locative कालाध्यक्षे kālādhyakṣe
कालाध्यक्षयोः kālādhyakṣayoḥ
कालाध्यक्षेषु kālādhyakṣeṣu