Herramientas de sánscrito

Declinación del sánscrito


Declinación de कालाध्यक्ष kālādhyakṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालाध्यक्षः kālādhyakṣaḥ
कालाध्यक्षौ kālādhyakṣau
कालाध्यक्षाः kālādhyakṣāḥ
Vocativo कालाध्यक्ष kālādhyakṣa
कालाध्यक्षौ kālādhyakṣau
कालाध्यक्षाः kālādhyakṣāḥ
Acusativo कालाध्यक्षम् kālādhyakṣam
कालाध्यक्षौ kālādhyakṣau
कालाध्यक्षान् kālādhyakṣān
Instrumental कालाध्यक्षेण kālādhyakṣeṇa
कालाध्यक्षाभ्याम् kālādhyakṣābhyām
कालाध्यक्षैः kālādhyakṣaiḥ
Dativo कालाध्यक्षाय kālādhyakṣāya
कालाध्यक्षाभ्याम् kālādhyakṣābhyām
कालाध्यक्षेभ्यः kālādhyakṣebhyaḥ
Ablativo कालाध्यक्षात् kālādhyakṣāt
कालाध्यक्षाभ्याम् kālādhyakṣābhyām
कालाध्यक्षेभ्यः kālādhyakṣebhyaḥ
Genitivo कालाध्यक्षस्य kālādhyakṣasya
कालाध्यक्षयोः kālādhyakṣayoḥ
कालाध्यक्षाणाम् kālādhyakṣāṇām
Locativo कालाध्यक्षे kālādhyakṣe
कालाध्यक्षयोः kālādhyakṣayoḥ
कालाध्यक्षेषु kālādhyakṣeṣu