| Singular | Dual | Plural |
Nominativo |
कालाध्यक्षः
kālādhyakṣaḥ
|
कालाध्यक्षौ
kālādhyakṣau
|
कालाध्यक्षाः
kālādhyakṣāḥ
|
Vocativo |
कालाध्यक्ष
kālādhyakṣa
|
कालाध्यक्षौ
kālādhyakṣau
|
कालाध्यक्षाः
kālādhyakṣāḥ
|
Acusativo |
कालाध्यक्षम्
kālādhyakṣam
|
कालाध्यक्षौ
kālādhyakṣau
|
कालाध्यक्षान्
kālādhyakṣān
|
Instrumental |
कालाध्यक्षेण
kālādhyakṣeṇa
|
कालाध्यक्षाभ्याम्
kālādhyakṣābhyām
|
कालाध्यक्षैः
kālādhyakṣaiḥ
|
Dativo |
कालाध्यक्षाय
kālādhyakṣāya
|
कालाध्यक्षाभ्याम्
kālādhyakṣābhyām
|
कालाध्यक्षेभ्यः
kālādhyakṣebhyaḥ
|
Ablativo |
कालाध्यक्षात्
kālādhyakṣāt
|
कालाध्यक्षाभ्याम्
kālādhyakṣābhyām
|
कालाध्यक्षेभ्यः
kālādhyakṣebhyaḥ
|
Genitivo |
कालाध्यक्षस्य
kālādhyakṣasya
|
कालाध्यक्षयोः
kālādhyakṣayoḥ
|
कालाध्यक्षाणाम्
kālādhyakṣāṇām
|
Locativo |
कालाध्यक्षे
kālādhyakṣe
|
कालाध्यक्षयोः
kālādhyakṣayoḥ
|
कालाध्यक्षेषु
kālādhyakṣeṣu
|