| Singular | Dual | Plural |
Nominative |
कालानलरसः
kālānalarasaḥ
|
कालानलरसौ
kālānalarasau
|
कालानलरसाः
kālānalarasāḥ
|
Vocative |
कालानलरस
kālānalarasa
|
कालानलरसौ
kālānalarasau
|
कालानलरसाः
kālānalarasāḥ
|
Accusative |
कालानलरसम्
kālānalarasam
|
कालानलरसौ
kālānalarasau
|
कालानलरसान्
kālānalarasān
|
Instrumental |
कालानलरसेन
kālānalarasena
|
कालानलरसाभ्याम्
kālānalarasābhyām
|
कालानलरसैः
kālānalarasaiḥ
|
Dative |
कालानलरसाय
kālānalarasāya
|
कालानलरसाभ्याम्
kālānalarasābhyām
|
कालानलरसेभ्यः
kālānalarasebhyaḥ
|
Ablative |
कालानलरसात्
kālānalarasāt
|
कालानलरसाभ्याम्
kālānalarasābhyām
|
कालानलरसेभ्यः
kālānalarasebhyaḥ
|
Genitive |
कालानलरसस्य
kālānalarasasya
|
कालानलरसयोः
kālānalarasayoḥ
|
कालानलरसानाम्
kālānalarasānām
|
Locative |
कालानलरसे
kālānalarase
|
कालानलरसयोः
kālānalarasayoḥ
|
कालानलरसेषु
kālānalaraseṣu
|