| Singular | Dual | Plural |
Nominativo |
कालानलरसः
kālānalarasaḥ
|
कालानलरसौ
kālānalarasau
|
कालानलरसाः
kālānalarasāḥ
|
Vocativo |
कालानलरस
kālānalarasa
|
कालानलरसौ
kālānalarasau
|
कालानलरसाः
kālānalarasāḥ
|
Acusativo |
कालानलरसम्
kālānalarasam
|
कालानलरसौ
kālānalarasau
|
कालानलरसान्
kālānalarasān
|
Instrumental |
कालानलरसेन
kālānalarasena
|
कालानलरसाभ्याम्
kālānalarasābhyām
|
कालानलरसैः
kālānalarasaiḥ
|
Dativo |
कालानलरसाय
kālānalarasāya
|
कालानलरसाभ्याम्
kālānalarasābhyām
|
कालानलरसेभ्यः
kālānalarasebhyaḥ
|
Ablativo |
कालानलरसात्
kālānalarasāt
|
कालानलरसाभ्याम्
kālānalarasābhyām
|
कालानलरसेभ्यः
kālānalarasebhyaḥ
|
Genitivo |
कालानलरसस्य
kālānalarasasya
|
कालानलरसयोः
kālānalarasayoḥ
|
कालानलरसानाम्
kālānalarasānām
|
Locativo |
कालानलरसे
kālānalarase
|
कालानलरसयोः
kālānalarasayoḥ
|
कालानलरसेषु
kālānalaraseṣu
|