Sanskrit tools

Sanskrit declension


Declension of कालान्तकयम kālāntakayama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तकयमः kālāntakayamaḥ
कालान्तकयमौ kālāntakayamau
कालान्तकयमाः kālāntakayamāḥ
Vocative कालान्तकयम kālāntakayama
कालान्तकयमौ kālāntakayamau
कालान्तकयमाः kālāntakayamāḥ
Accusative कालान्तकयमम् kālāntakayamam
कालान्तकयमौ kālāntakayamau
कालान्तकयमान् kālāntakayamān
Instrumental कालान्तकयमेन kālāntakayamena
कालान्तकयमाभ्याम् kālāntakayamābhyām
कालान्तकयमैः kālāntakayamaiḥ
Dative कालान्तकयमाय kālāntakayamāya
कालान्तकयमाभ्याम् kālāntakayamābhyām
कालान्तकयमेभ्यः kālāntakayamebhyaḥ
Ablative कालान्तकयमात् kālāntakayamāt
कालान्तकयमाभ्याम् kālāntakayamābhyām
कालान्तकयमेभ्यः kālāntakayamebhyaḥ
Genitive कालान्तकयमस्य kālāntakayamasya
कालान्तकयमयोः kālāntakayamayoḥ
कालान्तकयमानाम् kālāntakayamānām
Locative कालान्तकयमे kālāntakayame
कालान्तकयमयोः kālāntakayamayoḥ
कालान्तकयमेषु kālāntakayameṣu