| Singular | Dual | Plural |
Nominative |
कालान्तकयमः
kālāntakayamaḥ
|
कालान्तकयमौ
kālāntakayamau
|
कालान्तकयमाः
kālāntakayamāḥ
|
Vocative |
कालान्तकयम
kālāntakayama
|
कालान्तकयमौ
kālāntakayamau
|
कालान्तकयमाः
kālāntakayamāḥ
|
Accusative |
कालान्तकयमम्
kālāntakayamam
|
कालान्तकयमौ
kālāntakayamau
|
कालान्तकयमान्
kālāntakayamān
|
Instrumental |
कालान्तकयमेन
kālāntakayamena
|
कालान्तकयमाभ्याम्
kālāntakayamābhyām
|
कालान्तकयमैः
kālāntakayamaiḥ
|
Dative |
कालान्तकयमाय
kālāntakayamāya
|
कालान्तकयमाभ्याम्
kālāntakayamābhyām
|
कालान्तकयमेभ्यः
kālāntakayamebhyaḥ
|
Ablative |
कालान्तकयमात्
kālāntakayamāt
|
कालान्तकयमाभ्याम्
kālāntakayamābhyām
|
कालान्तकयमेभ्यः
kālāntakayamebhyaḥ
|
Genitive |
कालान्तकयमस्य
kālāntakayamasya
|
कालान्तकयमयोः
kālāntakayamayoḥ
|
कालान्तकयमानाम्
kālāntakayamānām
|
Locative |
कालान्तकयमे
kālāntakayame
|
कालान्तकयमयोः
kālāntakayamayoḥ
|
कालान्तकयमेषु
kālāntakayameṣu
|