Herramientas de sánscrito

Declinación del sánscrito


Declinación de कालान्तकयम kālāntakayama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालान्तकयमः kālāntakayamaḥ
कालान्तकयमौ kālāntakayamau
कालान्तकयमाः kālāntakayamāḥ
Vocativo कालान्तकयम kālāntakayama
कालान्तकयमौ kālāntakayamau
कालान्तकयमाः kālāntakayamāḥ
Acusativo कालान्तकयमम् kālāntakayamam
कालान्तकयमौ kālāntakayamau
कालान्तकयमान् kālāntakayamān
Instrumental कालान्तकयमेन kālāntakayamena
कालान्तकयमाभ्याम् kālāntakayamābhyām
कालान्तकयमैः kālāntakayamaiḥ
Dativo कालान्तकयमाय kālāntakayamāya
कालान्तकयमाभ्याम् kālāntakayamābhyām
कालान्तकयमेभ्यः kālāntakayamebhyaḥ
Ablativo कालान्तकयमात् kālāntakayamāt
कालान्तकयमाभ्याम् kālāntakayamābhyām
कालान्तकयमेभ्यः kālāntakayamebhyaḥ
Genitivo कालान्तकयमस्य kālāntakayamasya
कालान्तकयमयोः kālāntakayamayoḥ
कालान्तकयमानाम् kālāntakayamānām
Locativo कालान्तकयमे kālāntakayame
कालान्तकयमयोः kālāntakayamayoḥ
कालान्तकयमेषु kālāntakayameṣu