Sanskrit tools

Sanskrit declension


Declension of कालान्तरक्षमा kālāntarakṣamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरक्षमा kālāntarakṣamā
कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमाः kālāntarakṣamāḥ
Vocative कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमाः kālāntarakṣamāḥ
Accusative कालान्तरक्षमाम् kālāntarakṣamām
कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमाः kālāntarakṣamāḥ
Instrumental कालान्तरक्षमया kālāntarakṣamayā
कालान्तरक्षमाभ्याम् kālāntarakṣamābhyām
कालान्तरक्षमाभिः kālāntarakṣamābhiḥ
Dative कालान्तरक्षमायै kālāntarakṣamāyai
कालान्तरक्षमाभ्याम् kālāntarakṣamābhyām
कालान्तरक्षमाभ्यः kālāntarakṣamābhyaḥ
Ablative कालान्तरक्षमायाः kālāntarakṣamāyāḥ
कालान्तरक्षमाभ्याम् kālāntarakṣamābhyām
कालान्तरक्षमाभ्यः kālāntarakṣamābhyaḥ
Genitive कालान्तरक्षमायाः kālāntarakṣamāyāḥ
कालान्तरक्षमयोः kālāntarakṣamayoḥ
कालान्तरक्षमाणाम् kālāntarakṣamāṇām
Locative कालान्तरक्षमायाम् kālāntarakṣamāyām
कालान्तरक्षमयोः kālāntarakṣamayoḥ
कालान्तरक्षमासु kālāntarakṣamāsu