| Singular | Dual | Plural |
Nominativo |
कालान्तरक्षमा
kālāntarakṣamā
|
कालान्तरक्षमे
kālāntarakṣame
|
कालान्तरक्षमाः
kālāntarakṣamāḥ
|
Vocativo |
कालान्तरक्षमे
kālāntarakṣame
|
कालान्तरक्षमे
kālāntarakṣame
|
कालान्तरक्षमाः
kālāntarakṣamāḥ
|
Acusativo |
कालान्तरक्षमाम्
kālāntarakṣamām
|
कालान्तरक्षमे
kālāntarakṣame
|
कालान्तरक्षमाः
kālāntarakṣamāḥ
|
Instrumental |
कालान्तरक्षमया
kālāntarakṣamayā
|
कालान्तरक्षमाभ्याम्
kālāntarakṣamābhyām
|
कालान्तरक्षमाभिः
kālāntarakṣamābhiḥ
|
Dativo |
कालान्तरक्षमायै
kālāntarakṣamāyai
|
कालान्तरक्षमाभ्याम्
kālāntarakṣamābhyām
|
कालान्तरक्षमाभ्यः
kālāntarakṣamābhyaḥ
|
Ablativo |
कालान्तरक्षमायाः
kālāntarakṣamāyāḥ
|
कालान्तरक्षमाभ्याम्
kālāntarakṣamābhyām
|
कालान्तरक्षमाभ्यः
kālāntarakṣamābhyaḥ
|
Genitivo |
कालान्तरक्षमायाः
kālāntarakṣamāyāḥ
|
कालान्तरक्षमयोः
kālāntarakṣamayoḥ
|
कालान्तरक्षमाणाम्
kālāntarakṣamāṇām
|
Locativo |
कालान्तरक्षमायाम्
kālāntarakṣamāyām
|
कालान्तरक्षमयोः
kālāntarakṣamayoḥ
|
कालान्तरक्षमासु
kālāntarakṣamāsu
|