Sanskrit tools

Sanskrit declension


Declension of कालान्तरविष kālāntaraviṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरविषः kālāntaraviṣaḥ
कालान्तरविषौ kālāntaraviṣau
कालान्तरविषाः kālāntaraviṣāḥ
Vocative कालान्तरविष kālāntaraviṣa
कालान्तरविषौ kālāntaraviṣau
कालान्तरविषाः kālāntaraviṣāḥ
Accusative कालान्तरविषम् kālāntaraviṣam
कालान्तरविषौ kālāntaraviṣau
कालान्तरविषान् kālāntaraviṣān
Instrumental कालान्तरविषेण kālāntaraviṣeṇa
कालान्तरविषाभ्याम् kālāntaraviṣābhyām
कालान्तरविषैः kālāntaraviṣaiḥ
Dative कालान्तरविषाय kālāntaraviṣāya
कालान्तरविषाभ्याम् kālāntaraviṣābhyām
कालान्तरविषेभ्यः kālāntaraviṣebhyaḥ
Ablative कालान्तरविषात् kālāntaraviṣāt
कालान्तरविषाभ्याम् kālāntaraviṣābhyām
कालान्तरविषेभ्यः kālāntaraviṣebhyaḥ
Genitive कालान्तरविषस्य kālāntaraviṣasya
कालान्तरविषयोः kālāntaraviṣayoḥ
कालान्तरविषाणाम् kālāntaraviṣāṇām
Locative कालान्तरविषे kālāntaraviṣe
कालान्तरविषयोः kālāntaraviṣayoḥ
कालान्तरविषेषु kālāntaraviṣeṣu