| Singular | Dual | Plural |
Nominativo |
कालान्तरविषः
kālāntaraviṣaḥ
|
कालान्तरविषौ
kālāntaraviṣau
|
कालान्तरविषाः
kālāntaraviṣāḥ
|
Vocativo |
कालान्तरविष
kālāntaraviṣa
|
कालान्तरविषौ
kālāntaraviṣau
|
कालान्तरविषाः
kālāntaraviṣāḥ
|
Acusativo |
कालान्तरविषम्
kālāntaraviṣam
|
कालान्तरविषौ
kālāntaraviṣau
|
कालान्तरविषान्
kālāntaraviṣān
|
Instrumental |
कालान्तरविषेण
kālāntaraviṣeṇa
|
कालान्तरविषाभ्याम्
kālāntaraviṣābhyām
|
कालान्तरविषैः
kālāntaraviṣaiḥ
|
Dativo |
कालान्तरविषाय
kālāntaraviṣāya
|
कालान्तरविषाभ्याम्
kālāntaraviṣābhyām
|
कालान्तरविषेभ्यः
kālāntaraviṣebhyaḥ
|
Ablativo |
कालान्तरविषात्
kālāntaraviṣāt
|
कालान्तरविषाभ्याम्
kālāntaraviṣābhyām
|
कालान्तरविषेभ्यः
kālāntaraviṣebhyaḥ
|
Genitivo |
कालान्तरविषस्य
kālāntaraviṣasya
|
कालान्तरविषयोः
kālāntaraviṣayoḥ
|
कालान्तरविषाणाम्
kālāntaraviṣāṇām
|
Locativo |
कालान्तरविषे
kālāntaraviṣe
|
कालान्तरविषयोः
kālāntaraviṣayoḥ
|
कालान्तरविषेषु
kālāntaraviṣeṣu
|