Sanskrit tools

Sanskrit declension


Declension of कालान्तरावृता kālāntarāvṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरावृता kālāntarāvṛtā
कालान्तरावृते kālāntarāvṛte
कालान्तरावृताः kālāntarāvṛtāḥ
Vocative कालान्तरावृते kālāntarāvṛte
कालान्तरावृते kālāntarāvṛte
कालान्तरावृताः kālāntarāvṛtāḥ
Accusative कालान्तरावृताम् kālāntarāvṛtām
कालान्तरावृते kālāntarāvṛte
कालान्तरावृताः kālāntarāvṛtāḥ
Instrumental कालान्तरावृतया kālāntarāvṛtayā
कालान्तरावृताभ्याम् kālāntarāvṛtābhyām
कालान्तरावृताभिः kālāntarāvṛtābhiḥ
Dative कालान्तरावृतायै kālāntarāvṛtāyai
कालान्तरावृताभ्याम् kālāntarāvṛtābhyām
कालान्तरावृताभ्यः kālāntarāvṛtābhyaḥ
Ablative कालान्तरावृतायाः kālāntarāvṛtāyāḥ
कालान्तरावृताभ्याम् kālāntarāvṛtābhyām
कालान्तरावृताभ्यः kālāntarāvṛtābhyaḥ
Genitive कालान्तरावृतायाः kālāntarāvṛtāyāḥ
कालान्तरावृतयोः kālāntarāvṛtayoḥ
कालान्तरावृतानाम् kālāntarāvṛtānām
Locative कालान्तरावृतायाम् kālāntarāvṛtāyām
कालान्तरावृतयोः kālāntarāvṛtayoḥ
कालान्तरावृतासु kālāntarāvṛtāsu