| Singular | Dual | Plural |
Nominativo |
कालान्तरावृता
kālāntarāvṛtā
|
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृताः
kālāntarāvṛtāḥ
|
Vocativo |
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृताः
kālāntarāvṛtāḥ
|
Acusativo |
कालान्तरावृताम्
kālāntarāvṛtām
|
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृताः
kālāntarāvṛtāḥ
|
Instrumental |
कालान्तरावृतया
kālāntarāvṛtayā
|
कालान्तरावृताभ्याम्
kālāntarāvṛtābhyām
|
कालान्तरावृताभिः
kālāntarāvṛtābhiḥ
|
Dativo |
कालान्तरावृतायै
kālāntarāvṛtāyai
|
कालान्तरावृताभ्याम्
kālāntarāvṛtābhyām
|
कालान्तरावृताभ्यः
kālāntarāvṛtābhyaḥ
|
Ablativo |
कालान्तरावृतायाः
kālāntarāvṛtāyāḥ
|
कालान्तरावृताभ्याम्
kālāntarāvṛtābhyām
|
कालान्तरावृताभ्यः
kālāntarāvṛtābhyaḥ
|
Genitivo |
कालान्तरावृतायाः
kālāntarāvṛtāyāḥ
|
कालान्तरावृतयोः
kālāntarāvṛtayoḥ
|
कालान्तरावृतानाम्
kālāntarāvṛtānām
|
Locativo |
कालान्तरावृतायाम्
kālāntarāvṛtāyām
|
कालान्तरावृतयोः
kālāntarāvṛtayoḥ
|
कालान्तरावृतासु
kālāntarāvṛtāsu
|