Singular | Dual | Plural | |
Nominative |
कालावरम्
kālāvaram |
कालावरे
kālāvare |
कालावराणि
kālāvarāṇi |
Vocative |
कालावर
kālāvara |
कालावरे
kālāvare |
कालावराणि
kālāvarāṇi |
Accusative |
कालावरम्
kālāvaram |
कालावरे
kālāvare |
कालावराणि
kālāvarāṇi |
Instrumental |
कालावरेण
kālāvareṇa |
कालावराभ्याम्
kālāvarābhyām |
कालावरैः
kālāvaraiḥ |
Dative |
कालावराय
kālāvarāya |
कालावराभ्याम्
kālāvarābhyām |
कालावरेभ्यः
kālāvarebhyaḥ |
Ablative |
कालावरात्
kālāvarāt |
कालावराभ्याम्
kālāvarābhyām |
कालावरेभ्यः
kālāvarebhyaḥ |
Genitive |
कालावरस्य
kālāvarasya |
कालावरयोः
kālāvarayoḥ |
कालावराणाम्
kālāvarāṇām |
Locative |
कालावरे
kālāvare |
कालावरयोः
kālāvarayoḥ |
कालावरेषु
kālāvareṣu |