Singular | Dual | Plural | |
Nominativo |
कालावरम्
kālāvaram |
कालावरे
kālāvare |
कालावराणि
kālāvarāṇi |
Vocativo |
कालावर
kālāvara |
कालावरे
kālāvare |
कालावराणि
kālāvarāṇi |
Acusativo |
कालावरम्
kālāvaram |
कालावरे
kālāvare |
कालावराणि
kālāvarāṇi |
Instrumental |
कालावरेण
kālāvareṇa |
कालावराभ्याम्
kālāvarābhyām |
कालावरैः
kālāvaraiḥ |
Dativo |
कालावराय
kālāvarāya |
कालावराभ्याम्
kālāvarābhyām |
कालावरेभ्यः
kālāvarebhyaḥ |
Ablativo |
कालावरात्
kālāvarāt |
कालावराभ्याम्
kālāvarābhyām |
कालावरेभ्यः
kālāvarebhyaḥ |
Genitivo |
कालावरस्य
kālāvarasya |
कालावरयोः
kālāvarayoḥ |
कालावराणाम्
kālāvarāṇām |
Locativo |
कालावरे
kālāvare |
कालावरयोः
kālāvarayoḥ |
कालावरेषु
kālāvareṣu |