Sanskrit tools

Sanskrit declension


Declension of कालाव्यवाय kālāvyavāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाव्यवायः kālāvyavāyaḥ
कालाव्यवायौ kālāvyavāyau
कालाव्यवायाः kālāvyavāyāḥ
Vocative कालाव्यवाय kālāvyavāya
कालाव्यवायौ kālāvyavāyau
कालाव्यवायाः kālāvyavāyāḥ
Accusative कालाव्यवायम् kālāvyavāyam
कालाव्यवायौ kālāvyavāyau
कालाव्यवायान् kālāvyavāyān
Instrumental कालाव्यवायेन kālāvyavāyena
कालाव्यवायाभ्याम् kālāvyavāyābhyām
कालाव्यवायैः kālāvyavāyaiḥ
Dative कालाव्यवायाय kālāvyavāyāya
कालाव्यवायाभ्याम् kālāvyavāyābhyām
कालाव्यवायेभ्यः kālāvyavāyebhyaḥ
Ablative कालाव्यवायात् kālāvyavāyāt
कालाव्यवायाभ्याम् kālāvyavāyābhyām
कालाव्यवायेभ्यः kālāvyavāyebhyaḥ
Genitive कालाव्यवायस्य kālāvyavāyasya
कालाव्यवाययोः kālāvyavāyayoḥ
कालाव्यवायानाम् kālāvyavāyānām
Locative कालाव्यवाये kālāvyavāye
कालाव्यवाययोः kālāvyavāyayoḥ
कालाव्यवायेषु kālāvyavāyeṣu