Herramientas de sánscrito

Declinación del sánscrito


Declinación de कालाव्यवाय kālāvyavāya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालाव्यवायः kālāvyavāyaḥ
कालाव्यवायौ kālāvyavāyau
कालाव्यवायाः kālāvyavāyāḥ
Vocativo कालाव्यवाय kālāvyavāya
कालाव्यवायौ kālāvyavāyau
कालाव्यवायाः kālāvyavāyāḥ
Acusativo कालाव्यवायम् kālāvyavāyam
कालाव्यवायौ kālāvyavāyau
कालाव्यवायान् kālāvyavāyān
Instrumental कालाव्यवायेन kālāvyavāyena
कालाव्यवायाभ्याम् kālāvyavāyābhyām
कालाव्यवायैः kālāvyavāyaiḥ
Dativo कालाव्यवायाय kālāvyavāyāya
कालाव्यवायाभ्याम् kālāvyavāyābhyām
कालाव्यवायेभ्यः kālāvyavāyebhyaḥ
Ablativo कालाव्यवायात् kālāvyavāyāt
कालाव्यवायाभ्याम् kālāvyavāyābhyām
कालाव्यवायेभ्यः kālāvyavāyebhyaḥ
Genitivo कालाव्यवायस्य kālāvyavāyasya
कालाव्यवाययोः kālāvyavāyayoḥ
कालाव्यवायानाम् kālāvyavāyānām
Locativo कालाव्यवाये kālāvyavāye
कालाव्यवाययोः kālāvyavāyayoḥ
कालाव्यवायेषु kālāvyavāyeṣu