| Singular | Dual | Plural |
Nominativo |
कालाव्यवायः
kālāvyavāyaḥ
|
कालाव्यवायौ
kālāvyavāyau
|
कालाव्यवायाः
kālāvyavāyāḥ
|
Vocativo |
कालाव्यवाय
kālāvyavāya
|
कालाव्यवायौ
kālāvyavāyau
|
कालाव्यवायाः
kālāvyavāyāḥ
|
Acusativo |
कालाव्यवायम्
kālāvyavāyam
|
कालाव्यवायौ
kālāvyavāyau
|
कालाव्यवायान्
kālāvyavāyān
|
Instrumental |
कालाव्यवायेन
kālāvyavāyena
|
कालाव्यवायाभ्याम्
kālāvyavāyābhyām
|
कालाव्यवायैः
kālāvyavāyaiḥ
|
Dativo |
कालाव्यवायाय
kālāvyavāyāya
|
कालाव्यवायाभ्याम्
kālāvyavāyābhyām
|
कालाव्यवायेभ्यः
kālāvyavāyebhyaḥ
|
Ablativo |
कालाव्यवायात्
kālāvyavāyāt
|
कालाव्यवायाभ्याम्
kālāvyavāyābhyām
|
कालाव्यवायेभ्यः
kālāvyavāyebhyaḥ
|
Genitivo |
कालाव्यवायस्य
kālāvyavāyasya
|
कालाव्यवाययोः
kālāvyavāyayoḥ
|
कालाव्यवायानाम्
kālāvyavāyānām
|
Locativo |
कालाव्यवाये
kālāvyavāye
|
कालाव्यवाययोः
kālāvyavāyayoḥ
|
कालाव्यवायेषु
kālāvyavāyeṣu
|