Sanskrit tools

Sanskrit declension


Declension of कालाशौच kālāśauca, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाशौचम् kālāśaucam
कालाशौचे kālāśauce
कालाशौचानि kālāśaucāni
Vocative कालाशौच kālāśauca
कालाशौचे kālāśauce
कालाशौचानि kālāśaucāni
Accusative कालाशौचम् kālāśaucam
कालाशौचे kālāśauce
कालाशौचानि kālāśaucāni
Instrumental कालाशौचेन kālāśaucena
कालाशौचाभ्याम् kālāśaucābhyām
कालाशौचैः kālāśaucaiḥ
Dative कालाशौचाय kālāśaucāya
कालाशौचाभ्याम् kālāśaucābhyām
कालाशौचेभ्यः kālāśaucebhyaḥ
Ablative कालाशौचात् kālāśaucāt
कालाशौचाभ्याम् kālāśaucābhyām
कालाशौचेभ्यः kālāśaucebhyaḥ
Genitive कालाशौचस्य kālāśaucasya
कालाशौचयोः kālāśaucayoḥ
कालाशौचानाम् kālāśaucānām
Locative कालाशौचे kālāśauce
कालाशौचयोः kālāśaucayoḥ
कालाशौचेषु kālāśauceṣu