| Singular | Dual | Plural |
Nominative |
कालाशौचम्
kālāśaucam
|
कालाशौचे
kālāśauce
|
कालाशौचानि
kālāśaucāni
|
Vocative |
कालाशौच
kālāśauca
|
कालाशौचे
kālāśauce
|
कालाशौचानि
kālāśaucāni
|
Accusative |
कालाशौचम्
kālāśaucam
|
कालाशौचे
kālāśauce
|
कालाशौचानि
kālāśaucāni
|
Instrumental |
कालाशौचेन
kālāśaucena
|
कालाशौचाभ्याम्
kālāśaucābhyām
|
कालाशौचैः
kālāśaucaiḥ
|
Dative |
कालाशौचाय
kālāśaucāya
|
कालाशौचाभ्याम्
kālāśaucābhyām
|
कालाशौचेभ्यः
kālāśaucebhyaḥ
|
Ablative |
कालाशौचात्
kālāśaucāt
|
कालाशौचाभ्याम्
kālāśaucābhyām
|
कालाशौचेभ्यः
kālāśaucebhyaḥ
|
Genitive |
कालाशौचस्य
kālāśaucasya
|
कालाशौचयोः
kālāśaucayoḥ
|
कालाशौचानाम्
kālāśaucānām
|
Locative |
कालाशौचे
kālāśauce
|
कालाशौचयोः
kālāśaucayoḥ
|
कालाशौचेषु
kālāśauceṣu
|