| Singular | Dual | Plural |
Nominativo |
कालाशौचम्
kālāśaucam
|
कालाशौचे
kālāśauce
|
कालाशौचानि
kālāśaucāni
|
Vocativo |
कालाशौच
kālāśauca
|
कालाशौचे
kālāśauce
|
कालाशौचानि
kālāśaucāni
|
Acusativo |
कालाशौचम्
kālāśaucam
|
कालाशौचे
kālāśauce
|
कालाशौचानि
kālāśaucāni
|
Instrumental |
कालाशौचेन
kālāśaucena
|
कालाशौचाभ्याम्
kālāśaucābhyām
|
कालाशौचैः
kālāśaucaiḥ
|
Dativo |
कालाशौचाय
kālāśaucāya
|
कालाशौचाभ्याम्
kālāśaucābhyām
|
कालाशौचेभ्यः
kālāśaucebhyaḥ
|
Ablativo |
कालाशौचात्
kālāśaucāt
|
कालाशौचाभ्याम्
kālāśaucābhyām
|
कालाशौचेभ्यः
kālāśaucebhyaḥ
|
Genitivo |
कालाशौचस्य
kālāśaucasya
|
कालाशौचयोः
kālāśaucayoḥ
|
कालाशौचानाम्
kālāśaucānām
|
Locativo |
कालाशौचे
kālāśauce
|
कालाशौचयोः
kālāśaucayoḥ
|
कालाशौचेषु
kālāśauceṣu
|