Sanskrit tools

Sanskrit declension


Declension of कालेश्वर kāleśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालेश्वरम् kāleśvaram
कालेश्वरे kāleśvare
कालेश्वराणि kāleśvarāṇi
Vocative कालेश्वर kāleśvara
कालेश्वरे kāleśvare
कालेश्वराणि kāleśvarāṇi
Accusative कालेश्वरम् kāleśvaram
कालेश्वरे kāleśvare
कालेश्वराणि kāleśvarāṇi
Instrumental कालेश्वरेण kāleśvareṇa
कालेश्वराभ्याम् kāleśvarābhyām
कालेश्वरैः kāleśvaraiḥ
Dative कालेश्वराय kāleśvarāya
कालेश्वराभ्याम् kāleśvarābhyām
कालेश्वरेभ्यः kāleśvarebhyaḥ
Ablative कालेश्वरात् kāleśvarāt
कालेश्वराभ्याम् kāleśvarābhyām
कालेश्वरेभ्यः kāleśvarebhyaḥ
Genitive कालेश्वरस्य kāleśvarasya
कालेश्वरयोः kāleśvarayoḥ
कालेश्वराणाम् kāleśvarāṇām
Locative कालेश्वरे kāleśvare
कालेश्वरयोः kāleśvarayoḥ
कालेश्वरेषु kāleśvareṣu