| Singular | Dual | Plural |
Nominative |
कालेश्वरम्
kāleśvaram
|
कालेश्वरे
kāleśvare
|
कालेश्वराणि
kāleśvarāṇi
|
Vocative |
कालेश्वर
kāleśvara
|
कालेश्वरे
kāleśvare
|
कालेश्वराणि
kāleśvarāṇi
|
Accusative |
कालेश्वरम्
kāleśvaram
|
कालेश्वरे
kāleśvare
|
कालेश्वराणि
kāleśvarāṇi
|
Instrumental |
कालेश्वरेण
kāleśvareṇa
|
कालेश्वराभ्याम्
kāleśvarābhyām
|
कालेश्वरैः
kāleśvaraiḥ
|
Dative |
कालेश्वराय
kāleśvarāya
|
कालेश्वराभ्याम्
kāleśvarābhyām
|
कालेश्वरेभ्यः
kāleśvarebhyaḥ
|
Ablative |
कालेश्वरात्
kāleśvarāt
|
कालेश्वराभ्याम्
kāleśvarābhyām
|
कालेश्वरेभ्यः
kāleśvarebhyaḥ
|
Genitive |
कालेश्वरस्य
kāleśvarasya
|
कालेश्वरयोः
kāleśvarayoḥ
|
कालेश्वराणाम्
kāleśvarāṇām
|
Locative |
कालेश्वरे
kāleśvare
|
कालेश्वरयोः
kāleśvarayoḥ
|
कालेश्वरेषु
kāleśvareṣu
|