Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालेश्वर kāleśvara, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालेश्वरम् kāleśvaram
कालेश्वरे kāleśvare
कालेश्वराणि kāleśvarāṇi
Vocativo कालेश्वर kāleśvara
कालेश्वरे kāleśvare
कालेश्वराणि kāleśvarāṇi
Acusativo कालेश्वरम् kāleśvaram
कालेश्वरे kāleśvare
कालेश्वराणि kāleśvarāṇi
Instrumental कालेश्वरेण kāleśvareṇa
कालेश्वराभ्याम् kāleśvarābhyām
कालेश्वरैः kāleśvaraiḥ
Dativo कालेश्वराय kāleśvarāya
कालेश्वराभ्याम् kāleśvarābhyām
कालेश्वरेभ्यः kāleśvarebhyaḥ
Ablativo कालेश्वरात् kāleśvarāt
कालेश्वराभ्याम् kāleśvarābhyām
कालेश्वरेभ्यः kāleśvarebhyaḥ
Genitivo कालेश्वरस्य kāleśvarasya
कालेश्वरयोः kāleśvarayoḥ
कालेश्वराणाम् kāleśvarāṇām
Locativo कालेश्वरे kāleśvare
कालेश्वरयोः kāleśvarayoḥ
कालेश्वरेषु kāleśvareṣu