| Singular | Dual | Plural |
Nominative |
कालेश्वरमाहात्म्यम्
kāleśvaramāhātmyam
|
कालेश्वरमाहात्म्ये
kāleśvaramāhātmye
|
कालेश्वरमाहात्म्यानि
kāleśvaramāhātmyāni
|
Vocative |
कालेश्वरमाहात्म्य
kāleśvaramāhātmya
|
कालेश्वरमाहात्म्ये
kāleśvaramāhātmye
|
कालेश्वरमाहात्म्यानि
kāleśvaramāhātmyāni
|
Accusative |
कालेश्वरमाहात्म्यम्
kāleśvaramāhātmyam
|
कालेश्वरमाहात्म्ये
kāleśvaramāhātmye
|
कालेश्वरमाहात्म्यानि
kāleśvaramāhātmyāni
|
Instrumental |
कालेश्वरमाहात्म्येन
kāleśvaramāhātmyena
|
कालेश्वरमाहात्म्याभ्याम्
kāleśvaramāhātmyābhyām
|
कालेश्वरमाहात्म्यैः
kāleśvaramāhātmyaiḥ
|
Dative |
कालेश्वरमाहात्म्याय
kāleśvaramāhātmyāya
|
कालेश्वरमाहात्म्याभ्याम्
kāleśvaramāhātmyābhyām
|
कालेश्वरमाहात्म्येभ्यः
kāleśvaramāhātmyebhyaḥ
|
Ablative |
कालेश्वरमाहात्म्यात्
kāleśvaramāhātmyāt
|
कालेश्वरमाहात्म्याभ्याम्
kāleśvaramāhātmyābhyām
|
कालेश्वरमाहात्म्येभ्यः
kāleśvaramāhātmyebhyaḥ
|
Genitive |
कालेश्वरमाहात्म्यस्य
kāleśvaramāhātmyasya
|
कालेश्वरमाहात्म्ययोः
kāleśvaramāhātmyayoḥ
|
कालेश्वरमाहात्म्यानाम्
kāleśvaramāhātmyānām
|
Locative |
कालेश्वरमाहात्म्ये
kāleśvaramāhātmye
|
कालेश्वरमाहात्म्ययोः
kāleśvaramāhātmyayoḥ
|
कालेश्वरमाहात्म्येषु
kāleśvaramāhātmyeṣu
|