Sanskrit tools

Sanskrit declension


Declension of कालेश्वरमाहात्म्य kāleśvaramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालेश्वरमाहात्म्यम् kāleśvaramāhātmyam
कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्यानि kāleśvaramāhātmyāni
Vocative कालेश्वरमाहात्म्य kāleśvaramāhātmya
कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्यानि kāleśvaramāhātmyāni
Accusative कालेश्वरमाहात्म्यम् kāleśvaramāhātmyam
कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्यानि kāleśvaramāhātmyāni
Instrumental कालेश्वरमाहात्म्येन kāleśvaramāhātmyena
कालेश्वरमाहात्म्याभ्याम् kāleśvaramāhātmyābhyām
कालेश्वरमाहात्म्यैः kāleśvaramāhātmyaiḥ
Dative कालेश्वरमाहात्म्याय kāleśvaramāhātmyāya
कालेश्वरमाहात्म्याभ्याम् kāleśvaramāhātmyābhyām
कालेश्वरमाहात्म्येभ्यः kāleśvaramāhātmyebhyaḥ
Ablative कालेश्वरमाहात्म्यात् kāleśvaramāhātmyāt
कालेश्वरमाहात्म्याभ्याम् kāleśvaramāhātmyābhyām
कालेश्वरमाहात्म्येभ्यः kāleśvaramāhātmyebhyaḥ
Genitive कालेश्वरमाहात्म्यस्य kāleśvaramāhātmyasya
कालेश्वरमाहात्म्ययोः kāleśvaramāhātmyayoḥ
कालेश्वरमाहात्म्यानाम् kāleśvaramāhātmyānām
Locative कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्ययोः kāleśvaramāhātmyayoḥ
कालेश्वरमाहात्म्येषु kāleśvaramāhātmyeṣu