Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालेश्वरमाहात्म्य kāleśvaramāhātmya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालेश्वरमाहात्म्यम् kāleśvaramāhātmyam
कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्यानि kāleśvaramāhātmyāni
Vocativo कालेश्वरमाहात्म्य kāleśvaramāhātmya
कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्यानि kāleśvaramāhātmyāni
Acusativo कालेश्वरमाहात्म्यम् kāleśvaramāhātmyam
कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्यानि kāleśvaramāhātmyāni
Instrumental कालेश्वरमाहात्म्येन kāleśvaramāhātmyena
कालेश्वरमाहात्म्याभ्याम् kāleśvaramāhātmyābhyām
कालेश्वरमाहात्म्यैः kāleśvaramāhātmyaiḥ
Dativo कालेश्वरमाहात्म्याय kāleśvaramāhātmyāya
कालेश्वरमाहात्म्याभ्याम् kāleśvaramāhātmyābhyām
कालेश्वरमाहात्म्येभ्यः kāleśvaramāhātmyebhyaḥ
Ablativo कालेश्वरमाहात्म्यात् kāleśvaramāhātmyāt
कालेश्वरमाहात्म्याभ्याम् kāleśvaramāhātmyābhyām
कालेश्वरमाहात्म्येभ्यः kāleśvaramāhātmyebhyaḥ
Genitivo कालेश्वरमाहात्म्यस्य kāleśvaramāhātmyasya
कालेश्वरमाहात्म्ययोः kāleśvaramāhātmyayoḥ
कालेश्वरमाहात्म्यानाम् kāleśvaramāhātmyānām
Locativo कालेश्वरमाहात्म्ये kāleśvaramāhātmye
कालेश्वरमाहात्म्ययोः kāleśvaramāhātmyayoḥ
कालेश्वरमाहात्म्येषु kāleśvaramāhātmyeṣu