| Singular | Dual | Plural |
Nominative |
कालोत्तरशैवशास्त्रम्
kālottaraśaivaśāstram
|
कालोत्तरशैवशास्त्रे
kālottaraśaivaśāstre
|
कालोत्तरशैवशास्त्राणि
kālottaraśaivaśāstrāṇi
|
Vocative |
कालोत्तरशैवशास्त्र
kālottaraśaivaśāstra
|
कालोत्तरशैवशास्त्रे
kālottaraśaivaśāstre
|
कालोत्तरशैवशास्त्राणि
kālottaraśaivaśāstrāṇi
|
Accusative |
कालोत्तरशैवशास्त्रम्
kālottaraśaivaśāstram
|
कालोत्तरशैवशास्त्रे
kālottaraśaivaśāstre
|
कालोत्तरशैवशास्त्राणि
kālottaraśaivaśāstrāṇi
|
Instrumental |
कालोत्तरशैवशास्त्रेण
kālottaraśaivaśāstreṇa
|
कालोत्तरशैवशास्त्राभ्याम्
kālottaraśaivaśāstrābhyām
|
कालोत्तरशैवशास्त्रैः
kālottaraśaivaśāstraiḥ
|
Dative |
कालोत्तरशैवशास्त्राय
kālottaraśaivaśāstrāya
|
कालोत्तरशैवशास्त्राभ्याम्
kālottaraśaivaśāstrābhyām
|
कालोत्तरशैवशास्त्रेभ्यः
kālottaraśaivaśāstrebhyaḥ
|
Ablative |
कालोत्तरशैवशास्त्रात्
kālottaraśaivaśāstrāt
|
कालोत्तरशैवशास्त्राभ्याम्
kālottaraśaivaśāstrābhyām
|
कालोत्तरशैवशास्त्रेभ्यः
kālottaraśaivaśāstrebhyaḥ
|
Genitive |
कालोत्तरशैवशास्त्रस्य
kālottaraśaivaśāstrasya
|
कालोत्तरशैवशास्त्रयोः
kālottaraśaivaśāstrayoḥ
|
कालोत्तरशैवशास्त्राणाम्
kālottaraśaivaśāstrāṇām
|
Locative |
कालोत्तरशैवशास्त्रे
kālottaraśaivaśāstre
|
कालोत्तरशैवशास्त्रयोः
kālottaraśaivaśāstrayoḥ
|
कालोत्तरशैवशास्त्रेषु
kālottaraśaivaśāstreṣu
|