Sanskrit tools

Sanskrit declension


Declension of कालोत्तरशैवशास्त्र kālottaraśaivaśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालोत्तरशैवशास्त्रम् kālottaraśaivaśāstram
कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्राणि kālottaraśaivaśāstrāṇi
Vocative कालोत्तरशैवशास्त्र kālottaraśaivaśāstra
कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्राणि kālottaraśaivaśāstrāṇi
Accusative कालोत्तरशैवशास्त्रम् kālottaraśaivaśāstram
कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्राणि kālottaraśaivaśāstrāṇi
Instrumental कालोत्तरशैवशास्त्रेण kālottaraśaivaśāstreṇa
कालोत्तरशैवशास्त्राभ्याम् kālottaraśaivaśāstrābhyām
कालोत्तरशैवशास्त्रैः kālottaraśaivaśāstraiḥ
Dative कालोत्तरशैवशास्त्राय kālottaraśaivaśāstrāya
कालोत्तरशैवशास्त्राभ्याम् kālottaraśaivaśāstrābhyām
कालोत्तरशैवशास्त्रेभ्यः kālottaraśaivaśāstrebhyaḥ
Ablative कालोत्तरशैवशास्त्रात् kālottaraśaivaśāstrāt
कालोत्तरशैवशास्त्राभ्याम् kālottaraśaivaśāstrābhyām
कालोत्तरशैवशास्त्रेभ्यः kālottaraśaivaśāstrebhyaḥ
Genitive कालोत्तरशैवशास्त्रस्य kālottaraśaivaśāstrasya
कालोत्तरशैवशास्त्रयोः kālottaraśaivaśāstrayoḥ
कालोत्तरशैवशास्त्राणाम् kālottaraśaivaśāstrāṇām
Locative कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्रयोः kālottaraśaivaśāstrayoḥ
कालोत्तरशैवशास्त्रेषु kālottaraśaivaśāstreṣu