Herramientas de sánscrito

Declinación del sánscrito


Declinación de कालोत्तरशैवशास्त्र kālottaraśaivaśāstra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालोत्तरशैवशास्त्रम् kālottaraśaivaśāstram
कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्राणि kālottaraśaivaśāstrāṇi
Vocativo कालोत्तरशैवशास्त्र kālottaraśaivaśāstra
कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्राणि kālottaraśaivaśāstrāṇi
Acusativo कालोत्तरशैवशास्त्रम् kālottaraśaivaśāstram
कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्राणि kālottaraśaivaśāstrāṇi
Instrumental कालोत्तरशैवशास्त्रेण kālottaraśaivaśāstreṇa
कालोत्तरशैवशास्त्राभ्याम् kālottaraśaivaśāstrābhyām
कालोत्तरशैवशास्त्रैः kālottaraśaivaśāstraiḥ
Dativo कालोत्तरशैवशास्त्राय kālottaraśaivaśāstrāya
कालोत्तरशैवशास्त्राभ्याम् kālottaraśaivaśāstrābhyām
कालोत्तरशैवशास्त्रेभ्यः kālottaraśaivaśāstrebhyaḥ
Ablativo कालोत्तरशैवशास्त्रात् kālottaraśaivaśāstrāt
कालोत्तरशैवशास्त्राभ्याम् kālottaraśaivaśāstrābhyām
कालोत्तरशैवशास्त्रेभ्यः kālottaraśaivaśāstrebhyaḥ
Genitivo कालोत्तरशैवशास्त्रस्य kālottaraśaivaśāstrasya
कालोत्तरशैवशास्त्रयोः kālottaraśaivaśāstrayoḥ
कालोत्तरशैवशास्त्राणाम् kālottaraśaivaśāstrāṇām
Locativo कालोत्तरशैवशास्त्रे kālottaraśaivaśāstre
कालोत्तरशैवशास्त्रयोः kālottaraśaivaśāstrayoḥ
कालोत्तरशैवशास्त्रेषु kālottaraśaivaśāstreṣu