Singular | Dual | Plural | |
Nominative |
कालिकता
kālikatā |
कालिकते
kālikate |
कालिकताः
kālikatāḥ |
Vocative |
कालिकते
kālikate |
कालिकते
kālikate |
कालिकताः
kālikatāḥ |
Accusative |
कालिकताम्
kālikatām |
कालिकते
kālikate |
कालिकताः
kālikatāḥ |
Instrumental |
कालिकतया
kālikatayā |
कालिकताभ्याम्
kālikatābhyām |
कालिकताभिः
kālikatābhiḥ |
Dative |
कालिकतायै
kālikatāyai |
कालिकताभ्याम्
kālikatābhyām |
कालिकताभ्यः
kālikatābhyaḥ |
Ablative |
कालिकतायाः
kālikatāyāḥ |
कालिकताभ्याम्
kālikatābhyām |
कालिकताभ्यः
kālikatābhyaḥ |
Genitive |
कालिकतायाः
kālikatāyāḥ |
कालिकतयोः
kālikatayoḥ |
कालिकतानाम्
kālikatānām |
Locative |
कालिकतायाम्
kālikatāyām |
कालिकतयोः
kālikatayoḥ |
कालिकतासु
kālikatāsu |