Singular | Dual | Plural | |
Nominativo |
कालिकता
kālikatā |
कालिकते
kālikate |
कालिकताः
kālikatāḥ |
Vocativo |
कालिकते
kālikate |
कालिकते
kālikate |
कालिकताः
kālikatāḥ |
Acusativo |
कालिकताम्
kālikatām |
कालिकते
kālikate |
कालिकताः
kālikatāḥ |
Instrumental |
कालिकतया
kālikatayā |
कालिकताभ्याम्
kālikatābhyām |
कालिकताभिः
kālikatābhiḥ |
Dativo |
कालिकतायै
kālikatāyai |
कालिकताभ्याम्
kālikatābhyām |
कालिकताभ्यः
kālikatābhyaḥ |
Ablativo |
कालिकतायाः
kālikatāyāḥ |
कालिकताभ्याम्
kālikatābhyām |
कालिकताभ्यः
kālikatābhyaḥ |
Genitivo |
कालिकतायाः
kālikatāyāḥ |
कालिकतयोः
kālikatayoḥ |
कालिकतानाम्
kālikatānām |
Locativo |
कालिकतायाम्
kālikatāyām |
कालिकतयोः
kālikatayoḥ |
कालिकतासु
kālikatāsu |